________________
११४
केशवकृतः कल्पनुकोशः
सेनान्तः परिधिः पुंसि स्यादारभट इत्यपि ।
ये सेनासमवेताः स्युः सैन्यास्ते सैनिका श्रपि ॥२२६॥ ये सहस्त्रेण बलिनः साहस्त्रास्ते सहस्रिणः । अथ च स्यात्कञ्चुकोऽस्त्री कवचो जगरः पुमान् ॥ २२७॥ वारवाणोऽपि च क्लीबे तनुत्रं वर्म दंशनम् । कञ्चुकैर्मध्यधायें क्लीबे सारसनं पुनः ॥ २२८ ॥ शीर्षकं तु शिरस्त्राणं शीर्षण्यं च शिरस्त्रकम् । नागोदरमुरस्त्राणं जङ्घात्राणं तु मत्कुणम् ॥२२६॥ नाहुलं च तदेव स्यान्नालिका चाङ्गरक्षिणी । त्रिष्वितो ध्वजिनीपूर्वा श्रामुक्तः प्रतिमुक्तवत् ॥ २३० ॥ संनद्धो वर्मितः सज्जो दंशितो ब्यूढकङ्कटः । पिनद्धः पिनद्धश्च दंशितश्चाप्यमी त्रिषु ॥२३१॥ दंशिताद्याश्चापि सत्त्वेप्यथ स्याद्धर्मतागणे ।
पि कावचिकं चाथ पपत्तिपदातयः ॥ २३२॥ पदातिकः : पदगमः पदगः पदिकोपि च । पादातिगश्च पादातः पादातिकपदाजयौ ॥२३३॥ पादात्पदाजि' पापिक्यः शररातिरतः पुनः । पदाजिरथपादातं पत्तिपर्यायसंहतिः ॥ २३४ ॥
१ मंखुणम् २ द्वर्मता B ३ ग: KO ४ पदाKCB पद ५ पादातपादतिकपदातयः ९ ६ पायिक्य यायिभ्यः B ७ पादान्त BKC पादातम्