________________
केशवकृतः कल्पद्रुकोशः ४४३ चरणंचाथ मीमांसा धर्मशास्त्रं विचारणा। वेदान्तोऽस्त्री ब्रह्मविद्या स्त्रियामुपनिषत्पुनः ॥३६॥ 'श्रान्वीक्षिकी तर्कविद्या न्यायः स्यादर्थशास्त्रयोः । पुराणमष्टादशधा रेतदेवं पञ्चलक्षणम् ॥३७॥ सृष्टिप्रलयवंशाश्च वंशानुचरितानि च । मन्वन्तराणीत्यथ च धर्मशास्त्रं स्मृतिः स्त्रियाम् ॥३८॥ अष्टादशविवादानामनुशासनमित्यपि। सांख्यं शांख्यं कापिलं स्यादथापि चरकोऽस्त्रियाम् ॥३६ व्याहारउक्तिर्लपितं भाषितं वचनं वचः। अपभ्रंशोऽपशब्दः स्यान्म्लेच्छभाषा तु भाषितम् ॥४॥ म्लेच्छो ना म्लेच्छितं क्लीबे शास्त्रे शब्दस्तु वाचकः। वाय्वग्निभूजलाकाशा ह्रस्वा दीर्घाश्च संधिजाः ॥४१॥ विन्द्वन्ताः पञ्च पञ्चापि हस्वदीर्घप्लुताः क्रमात् । 'लुवर्जास्त उदात्तानुदात्तस्वरितभेदतः ॥४२॥ त्रिविधा अनुदात्तस्त निघातो नीच इत्यपि उच्चैरुदात्तः स्वरितः समवृत्तिरथोहलः ॥४३॥ स्पर्शाः काद्या मावसाना व्यापका यादिहान्तगाः ।
यधिका विंशतिरचो दीर्घाभावाल्लसंज्ञके ॥४४॥ , अन्वाधिकीB २ दथBO ३ तदेवB ४ इयं ३० श्लोकार्धस्य पुनरुक्तिःB पुस्तके नास्ति ५ नृवजुस्तOK