________________
केशवकृतः कल्पद्रुकोशः
श्रथाधिकरणं तद्यदे कन्यायोपपादनम् । प्रज्ञप्तिः परिभाषा स्याच्छैली संकेत इत्यपि ॥ ६३॥ प्रतिवारिभिप्रायः समुदाचार इत्यपि । प्रतिवचनं 'संगरिका प्रतिरूपकथापि च ॥६४॥ . स्यात्स्वाच्छन्द्यानुमननं प्राकाम्यं चावसर्गकः । ऐतिह्यं ना द्वयोर्वार्त्ता किंवदन्ती पुरातनी ॥ ६५ ॥ जनश्रुतिः किंवदन्तिर्वार्तोदन्तः पुमानयम् । वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥६६॥ गोत्रं स्त्रियामभिख्याख्या संज्ञाह्वा ना समाह्वयः । लक्षणं लक्ष्मणं क्लीवेऽभिधानमभिधा स्त्रियाम् ॥६७॥
४४६
थाभिमन्त्रणं हृतिः स्त्रियामाकारणं न ना । सम्बोधनमामन्त्रणमाह्वानं चाहवः पुमान् ॥ ६८ । श्रकारणं द्वयोर्हृतिः स्त्रियां सा बहुभिः कृता । संहृतिश्च प्रहृतिः स्यादाहूतिरथ वाङ मुखम् ॥ ६६ ॥ उपन्यास उपोद्घात उदाहारः शपः पुमान् । शपथः शपनं क्लोबे प्रतिवाक्योत्तरे समे ॥७०॥ कथंकथिकता तु स्यात् पृच्छा प्रश्नोऽनुयोजनम् । अनुयोगोप्यथेो देवप्रश्नः स्त्री स्यादुपश्रुतिः ॥ ७१ ॥
१ संगुरिका B