________________
केशवतः कल्पद्रुकोशः
द्यावाभूमी घृतवती द्यावापृथिवी इत्यपि । दिवस्पृथिव्यौ च द्यावापृथिव्यावेकवाक्यतः ॥२७॥ स्यात्स्त्रियां जगती क्लीबे जगद्विष्टपपिष्टपा । त्रिभुवनं क्लीबे लेाकः स्यात्पुंसि चाप्यथ ||२८|| कल्पद्रt केशवकृते भूमिस्कन्धे शुभेोत्तरे । इत्ययं प्रथम वृत्तः कल्पद्रोरङ्कुरोद्गमः ॥२६॥ भूर्भुवःस्वरङ्कुरोद्भेदः ।
४
नीवृजनपदो जानपदश्च विषयः पुमान् । देशः प्रदेशास्त्री राष्ट्रं स्त्री स्थितिश्चावकाशकः ॥१॥ पदापर्वत स्थानं परणयं त्रिविधः क्रमात् । नानाद्रुमलतावीरुन्निर्भरप्रान्तशीतलैः ॥२॥ सुमृगैः कुररार्थेश्च पचित्रातसमन्वितैः । वनैर्व्याप्तं ताम्रभुवं सस्यैर्त्रीहियवादिभिः ॥३॥ क्लोबेऽनूपं पुंसि कच्छः स्यादथास्य विपर्यये' । नवैरल्पतृणैर्व्याप्ता धूसरा भूः फलाधिका || ४ || यत्र प्रदीप्तार्क करैर्गावो जाभूरिदुग्धदाः । नीरुजः प्राणिनः कूपजलपाजाङ्गलः स च ॥५॥
१ यै: KC