________________
१५४ केशवकृतः कल्पद्रुकोशः पुंसि क्लीबे शालियोग्यः सुगन्धिः सूक्ष्मपत्रकः । जनप्रियो बीजधान्यं धान्यं बीजश्च वेधकम् ॥१०॥ 'मागधो जरणो दीप्यो जीर्णो जीरकजीरणौ। बह्निसस्योप्यजाजी स्त्री श्वेतायाम् तत्र वै कणा ॥११॥ कणजीरो दीर्घकणा सुगन्धा तु सितेतरा । बहुगन्धा कालमेषी शाली काश्मीरजीरका ॥१२॥ भेदिनीवान्तिशोधिन्यौ वर्षाकाल्यथ जीरिणी । स्यात्स्थूल जीरके कृष्णे दीप्या काल्युपकुञ्चिका ॥१ ॥ पृथ्वी स्थूलकणा चापि मनोज्ञा पृथुरित्यथ । मेथिनी दीपनी मेथी बहुपत्रा च बेधिनी ॥१६४॥ वल्लरी चन्द्रिका गन्धफला मन्था च कौरवी । पीतबीजा मिश्रपुष्पा कञ्चुकाप्यथ दीर्घका ॥१६॥ पृथ्वीका कवरी हिङ्गपत्री चापि तथा पृथुः । दार्वी पत्नी दारुपत्नी विल्की वाष्प्यथ रामढम् ॥१६६॥ "श्रारूढगन्धं जरणं भेदनं सूप'दीपनम् । सहस्रवेधिरक्षोन सूपाङ्गं जन्तुनाशनम् ॥१६७॥ १ धान्यबीजं च B २ मामधोजरणत्यादितः पूर्व मागधीकालमेषी च शालीकाश्मीरजीरकेति पुस्तके दृश्यते ३ बहुगन्धेत्यादिपङ्क्तिद्वयस्य स्थाने बहुगन्धातिशोधिन्यौ वर्षाकाल्यथ जारिणीत्येकैव पक्तिःB पुस्तके समुपलभ्यते ४ स्थूलीB मनालाB ६ पत्री च बोधिनीB ७ कुञ्चिका ८ पृथिकाB ६ तन्वी १० विल्की वाप्वथ विल्वी बाष्प्यथर ११ पागूढB १२ भूपनम्।