________________
२७७
केशवकृतः कल्पद्रुकोशः केतकी मालती जाती गन्धा सुदृढयोरपि। जनेष्टा सुकुमाराथ मुद्गरो विटवल्लभः ॥२५३॥ गन्धसारः' सकृत्पर्णः कर्दमी वृत्तपुष्पकः । अतिगन्धो गन्धराजो जनष्टो भृङ्गवल्लभः ॥२५४॥ गेयप्रियः सुवृत्ता तु सुमनाः शिववल्लभा । सुशीता शतपत्री च सौरभ्याख्या द्विधा च सा ॥२५५॥ श्वेतारुणैः सुकुसुमेर्भद्र वल्ली तु मल्लिका । शीता भीरुप्रिया सौम्या गौरी च वनचन्द्रिका ॥२५६॥ नारीष्टा गिरिजामल्ली चन्द्रिका मोदिनी मुनिः। दमयन्ती सिताथान्या मदनी तु कुमारिका ॥२५७॥ मल्लिका वटपत्रा च सुगन्धा वृत्तमल्लिका । वृत्तपुष्पा च मुक्ताभा श्रीवल्ली सुलभप्रिया ॥२५॥ वार्षिका त्रिपुटा व्यत्रा सुरूपा मुक्तबन्धका । सैवोक्ता षट्पदानन्दाऽनेकनिर्देशगोचरा ॥२५॥ विशेषात्फलपुष्पैश्च दीर्घसूक्ष्मैः सुवर्तुलैः । कस्तूरीमल्लिका सा तु कस्तूरीवासना च या ॥२६॥ "प्रातर्विकखराप्येकाप्यन्या साय विकखरा । सास्फोता वनमल्ल्याख्या वासन्ती मधुतिका ॥२६१॥
१ सप्तपर्णः kC २ गन्धप्रिया ३ सुमना ४ स्याद्विपा B५ मंदवल्ली B ६ देमयन्ती ७ मोदिनीB मदयन्तीत्यन्यन्त्र ८ वार्षिकी B : त्रिपुरा kB 1. प्रातर्विकासा
प्येकामा B