________________
केशवकृतः कल्पद्रुकोशः
धनकेलिः सुप्रसन्नो 'महासूचः प्रमोदितः । श्रेष्ठोथाप्यस्य तनयो नलकूवर इत्यपि ॥ ७४ ॥ द्वितीयस्तु मणिग्रीवो विमानं पुष्पकं पुनः । पुष्यमस्यैव नगरी वसुसारा वसुप्रभा ॥७५॥
स्वकारायलका वनं चैत्ररथं पुनः । मायुराजः सारथिः स्यात् कैलासः स्थानमप्यथ ॥७३॥ अथ यक्षों गुह्यकः स्याद्वरपर्यायवास्यपि । स च पुण्यजनेो राजा किंनरश्च मयुः पुमान् ॥ ७७ ॥৷ तुरङ्गार्थमुखार्थोथ निधिः स्त्री सेवधिः पुमान् । शेवधिश्च कुनाभिश्च स्याद्वर्णकविरप्यथ ॥७ ॥ ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः । जो मः प्रहसः शूली भोगः संजय शंकरः ॥७६॥ व्योमपर्याय केशार्थः पशुपर्यायतः पतिः । घस्रो जयन्तो गिरिशा मृडो भीष्मो महेश्वरः ॥ ८०॥ ईश्वरो हः शर्वगुह्यौ चन्द्रपर्यायशेखरः । स्यान्नीलात्कालतः कण्ठपर्यायस्त्र्यम्बकार्थकः ॥ ८१ ॥ उर्गुरुः खण्डपरशुर्भूतेशः प्रमथाधिपः । भोटिङ्गः शिशिरो बभ्रुः कटमर्दश्च श्वतः ॥ ८२॥
३८८
१ महासह : B २ विश्वौकसारेत्यमरावत्यां पूर्वमुक्तम् ३ शवधिः B ४ संतश्च
५ रैवतः B