________________
३६०
केशवकृतः कल्पद्रुकेोशः
शवरो मन्दरमणिर्विशालाक्षोऽग्निलोचनः । स्यात्सिताङ्गश्च समहा महाङ्गीनो महाम्बुकः ॥६२॥
उन्मत्तवेशो वरदो भूमिकायो दशोत्तमः । धूकूटो महानादः सुभगोण्डै कलाचनः॥६३॥ स्त्रीदेहार्द्धा हिपर्यो 'जटापर्यायवानपि । htar नरार्थादाधारो जयन्तश्चापराजितः ॥६४॥ दिशां प्रियतमो वृद्धो योगी धूम उलन्दकः । समुद्राद्वाहनार्थश्च संध्यापर्यायनाट्यपि ॥ ६५॥
हियो रेरिहाणो हिबुध्नः कपिशोञ्जनः । 'भद्राक ऊर्ध्वरेताः स्याद्भगाली च कपाल्यपि ॥ ६६ ॥ श्मशानसद्मा गोपालः सर्वज्ञश्च विषान्तकः । महेशः खण्डपरशुः शिपिविष्टश्च सर्वगः ||६७ || भर्गो भर्ग्यः खण्डपर्शु'र्भरुः शङ्कर्हरिः पुनः । शंभूः सर्वोऽपि वामः स्याद्विरिशो नटराडपि ॥ ६८ ॥ नाट्यप्रियोऽस्थिपर्यायधन्वर्थोपि ध्रुवः स च । एकदृक् स्यात्पञ्चमुखपर्यायोऽपि महाव्रती ॥ ६ ॥ aar "गुरुरर्द्ध कालो दिशांप्रियः ।
बहुरूपः सुप्रसादो नवशक्तिश्च कूटकृत् ॥१००॥
१ समहागीनेाऽपि च महाबुकः B २ नेकB ण्वेक बैज ३ जवाK ४ कालो B
५ भद्रकःB ६ परशुBCK ७ गिरीशो B = गुप्तB & कीलो B |