________________
३७०
केशवकृतः कल्पद्रुकोशः
लेखा निलिम्पा गीर्वाणाः स्वर्गिणो मरुतो दितेः । श्रपत्यप्रत्ययार्थाः स्युस्तस्याः पुत्रार्थवाचकाः ||४||
दैत्यदानवकालेयवैरिपर्यायवाचकाः । त्रिदिवार्थात्स्युरीशाना ' वयुनाः कामरूपिणः ||५|| वा पुंसि दैवतान्येवं दृग्विषा देवता स्त्रियाम् । अपि ते स्युः सुमनस श्राजानाः कर्मजाश्च ते ||६|| नामा त्वदितिर्देवपर्यायजननीत्यपि । श्रादित्याविश्ववसवस्तुषितानिल भास्वरः ||७|| महाराजिकसाध्याश्च रुद्रा एषां गणाः क्रमात् । धाता मित्रोर्यमा पूषा शक्रोशो वरुणो भगः ||८|| त्वष्टा विवस्वान्सविता द्वादशो विष्णुरित्यथ । ऋतुर्दक्षो वसुः कालकामौ च धृतिमानपि ॥ ६ ॥ मनुजो रोचमानश्च स्यात्पुरूरव श्रार्द्धवः । दशकोयं गणोथायस्त्वनलश्चानिलो ध्रुवः ॥ १० ॥ धरः प्रभासः सोमश्च प्रत्यूषश्च वृकोष्टकः । भुवनो भावना दक्षः सुजन्यः सुजनः क्रतुः ॥११॥ सुवर्णवर्णः प्रसुतो व्यसुतश्चाव्ययो दश । एकद्वित्रिचतुः पञ्च ज्योतिर्द्वित्रीन्द्र इत्यपि ॥ १२ ॥
१ पुनाः B २ रित्यपि । ३ श्रार्द्रवःK श्राद्रयः B : B पुस्तके प्रसुतो इत्यनन्तरं पूर्वोक्तं बर्हिः पर्यायेत्याद्यर्धत्रयं लिखितम् ।