________________
२२४
केशवकृतः कल्पद्रुकोशः
।
कर्णेजपः सूचकः स्यान्नीचः कुरवदुर्जनौ । पिशुनोऽथ नृशंसः स्यात्क्रूरो घातुक इत्यथ ॥ ८८ ॥ स्यार्तो वञ्चकः पापः चुद्रो वञ्चूक इत्यपि । कीनाशश्च कदर्यः स्यात्किंपचानो मितंपचः ॥८६॥ दृढमुष्टिर्ब करो निस्वो दुस्थश्च दुर्विधः दुस्थितो दुर्गतो दीनो दरिद्रोऽकिंचनोऽपि च ॥ ६० ॥ यद्भविष्यो देवपर स्तर्कक स्तुवनीयकः । स्याद्याचको याचनको मार्गणोऽथ शुभार्थिनि ॥१॥ शुभंयुः स्यादहंकारिण्ययुर्मित्रवत्सले । मित्रयुरथ शवः स्याच्छंयुरात्मसुखार्थिनि ॥ ६२ ॥ स तु पञ्चजनीनः स्याद्भाण्डादिनिरतो हि यः । अनुग्रे सोम्यसौम्यौ द्वौ दीर्घे व्यायतत्रायतः ॥६३॥ हर्षणो हर्षुस्तुल्यौ श्वेतविन्दुयुते' द्वयम् । स्यात्पृषत् पृषतस्तद्वत् कान्दिशीको भयद्भुते ||४|| स च कान्दिशिकोऽपि स्याद्विलीने विद्रुतो द्रुतः । प्रतिवेशी प्रतीवेशी स्यादासन्ननिवासिनि ॥ ६५ ॥ ब्रह्मयो ब्राह्मणहितो व्रतदम्भस्त्वकल्कनः । वैरङ्गिको विरागार्ह श्चक्षणः कलिलक्षितः ॥६६॥
SB
२ दुस्थितिदु ३ स्तर्कक B ४ गडादि ५ युतंद्वयम् B
१ निःस्वोB
६ श्रतुषाः