________________
२६४ केशवकृतः कल्पद्रुकोशः रुच्यस्तिक्तफलो गुच्छाफलः कतफलश्च सः । छेदनीयोथ कर्काहा जुद्रधात्री च' कर्कटः ॥१३६॥ मृगलण्डो गणेरुःस्यात्तोदनः कुन्दनोप्यथ । श्लेष्मातको बाहवारः पिच्छिलो द्विजकूपितः ॥१४॥ शेलुः शीतफलः सेतु रुद्दालः कर्वदारुकः । भूतद्रुमो गन्धपुष्पः क्षुद्रश्लेष्मातकोऽपरः ॥१४१॥ लघुशेलुः सूत्सफलो' भूक—र पि दारकः । सुप्युको मोक्षकः "सारवृत्तोऽपि च विषापहः ॥१४२॥ पाटली वनवासी च जटालोऽपि सुतीक्ष्णकः । मेहनो गोलिको" थ स्यात्करमर्दस्तु चीकलः ॥१४३।। १२कृष्णोऽविनः कराम्लः१३ स्यात्सुषेणो मुनिरित्यपि । फलस्तीच्णादि संयुक्तः फलान्तस्तबकादिकः ॥१४४॥ कायस्था श्रेयसी दिव्या जीवन्यपि हरीतकी । त्रिषु नामस्थानजातिभेदाद्गुणभिदः क्रमात् ॥१४५॥ जीवन्ती'५ विजया रोहिण्यमृता पूतनाऽभया । रसा १६तद्वच्छेतकिनीत्येषा सप्तविधा मता ॥१४६॥
1 सुधाहन्त्री २ गरोरुCk ३ द्विजकुस्सितइत्यन्यत्र ४ सेलुदरिल:B ५ कर्बुदाहकःB ६ पुष्पचुपःB ७ सत्यजलो ८ विदारका:B६ मध्यको १० शारB ११ मोकिकोB १२ हृष्टोB १३ ऽविनइत्यन्यत्र । विघ्नकरोम्ल:B - १४ संयुक्तB १५ जीवनीB १६ च्छेतकिनी