________________
केशवकृतः कल्पद्रुकोशः ३०५ महाशतसहस्रेभ्यः सोश्च वीर्योर्ध्वकण्टका । फणिजिका स्वादुरसा सुपत्राथैलवालुकम् ॥४६॥ हरिवालुकमेलाहूं मालुक' वालुकं दृढम् । एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं पुनः ॥५००॥ सुगन्धकं "शुल्वगन्धि स्यादेलागन्धमित्यथ । कलिकाली लाङ्गलिनी' हलिनी गर्भपातिनी ॥५०१॥ दीप्ता विशल्याग्निमुखी हली ६ नक्तेन्दुपुष्पिका । स्याद्वयोस्तेरणस्तरः कुनीली रागदोप्यथ ॥५०२॥ जया जयन्ती हरिता विक्रान्ता विजया बला । माटा पराजिता सूचममूला स्यादथ सुन्दरी ॥५०३॥ काकमाची सर्वतिक्ता बहुकटगुच्छतः फला। रसायनी काकमाता स्वादुपाका विराविणी ॥५०४॥ बरा कुष्ठन्नी मत्स्याक्षा स्याच्छ्रवन्ती तु मूषिका । न्यग्रोधी च श्रुतश्रेणी' चित्रा मूषकमार्यपि ॥५०॥ प्रत्यक्श्रेणी शंवरी"स्यादानन्दा विजया जया । वीरपुत्राथ'भृङ्गाह्वो मार्कवः केशरञ्जनः ॥५०६॥
१ मालूकंB २ ऐल्वालुकंB ३ कपित्थत्वगित्यन्यत्र " सुप्तck १ लीमीB ६ नक्तंदु ७ मागB ८ कटुk ६ वणिB १० श्रोणी ११ शंवराCk १२ पत्रा १३ भृङ्गाह्वा शार्कवःB