________________
केशवकृतः कल्पद्रुकोशः २६७ स्यात्पातः' शाकरोऽथ स्यात्सौम्या महिषवल्लरी। प्रतिसोमा पत्रवल्ली काण्डशाखान्त्रवल्लिका ॥४२८॥ अन्या वत्सादनी सोमवल्ली विक्रान्तमेचका। पातालगारुडी तानी दीर्घकाण्डा महाबला ॥४२६॥ दीर्घवल्ली दृढलता वन्या गोपालकर्कटी। क्षुद्रर्वारुर्वायसी तु काकाक्षी काकनासिका ॥४३०॥ काकप्राणा काकतुण्डी सुरङ्गी च सुनासिका। . काकाक्षा तस्करस्नायुरथ काकादनी पुनः ॥४३१॥ वक्रशल्या काकपीलुर्दुहा काकशिम्बिका । रक्तला वायसी काकरी स्याद्वायसादनी ॥४३२॥ रक्ता तु रक्तिका गुञ्जा शिखण्डी भिल्लभूषणा । सौम्या चूडामणिः कृष्णचूडिका कृष्णलाऽरुणा ॥४३३॥ शीतपाक्युच्चष्टाथान्या श्वेतगुञ्जार्थका च सा । अम्भोज्य जान्त्री स्वावेगी गुञ्जका दीर्घवालुकः॥४३४॥ वृद्धः कोटरपुष्पोथ द्वितीयो जीर्णदारुकः । सुपुष्पिका जीर्णफली सूक्ष्मपत्राऽजराप्यथ ॥४३५॥ कैवर्तिका सुरङ्गा च लतावल्ली द्रुमारुहा । रङ्गिणी वस्त्ररङ्गा च सुभगाथ सुलोमका ॥४३६॥ १ वात्याक्तःB २ काकाक्षीत्यायर्धद्धय पुस्तके नास्ति ३ काइस्येकमधर kc
पुस्तकयोनास्ति ४ प्राम्भोज्य B५ चB
३८