________________
केशवकृतः कल्पद्रुकोशः
स च स्याद्रक्तगौरास्यः श्वेतः कृष्णमुखापरः । गोलाङ्गूलः श्यामपादकरः श्वेतोऽपि सर्वतः ॥४८॥ सर्वतः कृष्णवर्णोऽपि पिशङ्गो नीलकर्तुरौ । गुदस्थलं कपीनां यत्तत्कप्यासमितीरितम् ॥४६॥ इति भेदावानराणामथ पर्णमृगा श्रमी । मुनादा मूषकाः ' प्रतिघसाः पादपशायकाः ॥५०॥ प्रघसा वानराद्यास्तेप्यथापि स्युर्विलेशयाः । स्याच्छल्यकः शल्यमृगो वज्रशल्की विलेशयः ॥५१॥ स्त्रियां श्वाविच्छली चाथतलोम्नि शलली त्रिषु । शलं क्लीबेऽथ चमरपुच्छो जवित कौडौ ॥५२॥ * कोवाच धूम्रकः स्याल्लोमशोऽपि विलेशयः । नकुलः सूचिवदनः सर्पादी लोहिताननः ॥ ५३॥ वभ्रुर्वन्ये पुनर्याम्ये चिक्कः स्यादथ मूषकः । वृषो दृशोप्याखनिको मूषो मूषीकका द्वयोः ॥५४॥ विलकारी धान्यभक्ष श्राखुर्मूडदरो नखी । बहुप्रजोऽपि खनक उन्दुरुर्मूषिका द्वयोः ॥५५॥ निलेशये । वज्रदन्तो गर्ता वृषकाण्डकाः । श्राखच्चाखानिकोऽखः स्यात् क्रमुः कर्चश्व भिंबकः ॥५६
३२३
१ मुद्गावाBCk २ घस्वाःB ३ मवसा ४ शली B ५ को कौवाको B ६ देशो B ७ मुण्डदरोC मूंड डरो (मूं दुन्दुरो) B = क्रमः १ भिंदक: B
८