________________
३२२ केशवकृतः कल्पद्रुकोशः श्वदंष्ट्रस्तु चतुर्दष्ट्रो दंष्ट्राकर्कटकोप्यथ । रङ्कः शबलपृष्ठः स्यात्' दुण्डिवारोथ यो मृगः ॥३६॥ गोतुल्यश्चाथ गवयः ककुत्सास्नाविवर्जितः।। गोमृगेन्द्रोऽप्यथो मत्स्यवर्णोऽसौ चमराकृतिः ॥४०॥ वेगवान्समरोथ स्यादुरणो रूपकोप्यथ । वरपोतः श्रेष्ठशावोप्यथः स्यात् कृतमालकः ॥४१॥ संघातचार्यथ तनुश्वारोः कः स्यास्त्रियां पुमान् । स्वल्पा शशाभा गोधाता मातृकापि पृथूदरा ॥४२॥ अन्यागोधाण्डजा ज्ञेया शशकस्तु विलेशयः । लम्बकर्णः श्रुतगतिः शूलिको लोमकर्णकः ॥४३॥ रुरु चीनणहरिणपृषताः शंवरः पुनः । सृमरश्च चमूरुश्च त्येते स्युरजिनाकराः ॥४४॥ प्लवप्लवंगप्लवगप्लवंगमनगाटनाः। स्यावृक्षशाखापर्णानां पर्यायेभ्यो मृगार्थकः ॥४५॥ उत्तालो वानरः कीशो मर्कटोऽपि बलीमुखः । हरिः किखिः कपिः शोण दधिर्वनग्रहार्थकः ॥४६॥ मर्कः कुषाकुः पिङ्गाक्षः पिङ्गो ममर इत्यपि । मन्दुराभूषणोऽपि स्यात्तनेदाः स्वल्पपुच्छकः ॥४७॥
१ स्याइरियारोB २ मृगेन्द्राCK ३ रवोB ४ श्वारोक:B १ मातृकाB ६ चीनेणB ७ कुशा:B ८ मररB