________________
३७२ केशवकृतः कल्पद्रुकोशः हयो वातश्च साध्यानां नवको गण ईरितः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥२२॥ कपर्दी भुवनाधीशो भगः स्थाणुर्वृषाकपिः । गिरिशो वीरभद्रोऽयं रुदैकादशको गणः ॥२३॥ विद्याधराप्सरोयतरतोगंधर्वकिंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥२४॥ विद्याधरास्तु विद्याधाः कामरूपाः कलाविदः । जीमूतवाहनाद्यास्ते गन्धर्वेभ्योऽवराः स्मृताः ॥२५॥ अथाकृत्यः शोभयन्त्य 'ऊो विकुरयो रुचः । प्राप्नु वत्योऽमृतरुचो वेगवत्यश्च भीरवः ॥२६॥ रोचयन्त्यो बभ्रवश्च भुवश्चेत्यप्सरोगणाः । स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ॥२७॥ स्पर्शानन्दा रतिमदा अपि स्युः सुदयात्मजाः। उरुवाशिन्युर्वशी स्यादूर्वश्युरुवशी क्वचित् ॥२८॥ अनुत्तमा सुरूपा च सुकेशी च मनोवती । मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥२६॥ ऋतुस्थला घृताची च विश्वाची पूर्व वित्तिका। पञ्चचूडा सामवती चित्रलेखा च सुप्रभा ॥३०॥ । ऊर्ध्या वेकुरयोB २ वन्त्योऽमृतदुवोB ३ इदमधैंB पुस्तके न स्पष्टम्
१ पर्यास्याB ५ चित्तकाC