________________
केशवकृतः कल्पद्रुकोशः ३७३ मिश्रकेशी सुगन्धिश्च विद्युत्स्पर्शा तिलोत्तमा । अदृश्या लक्ष्मणा क्षेमाप्यसिता रुचिका तथा ॥३१॥ सुव्रता च सुबाहुश्च सुबोधा सुवपुस्तथा । पुण्डरीकानुदारा च 'सुदारा सुरसा तथा ॥३२॥ हेमा सरस्वती कामा कमलापि च सूनृता । सुमुखा हंसपादा च वासोरी रतिलालसा ॥३३॥ इत्याद्यप्सरसो यक्षा मेघवर्णः क्षमाकरः । यमो दण्डरथो भीमः पद्मचन्द्रश्च मौलिमान् ॥३४॥ प्रद्योतो भूतिमान्भव्यः केतुमानथ राक्षसाः। हेत्यश्चैव प्रहत्यश्च सलिलेन्द्रसुकेशिनौ ॥३५॥ नैकषेयो यज्ञहा स्यात्सूर्यो विद्युद्रुधस्तथा । रसनो व्याल इति चाथापि गान्धर्वको गणः ॥३६॥ चित्राङ्गदश्चित्ररथश्चित्रसेनोङ्गिराः कलिः । ऊर्णायुरप्रजः सोम उग्रसेनो हहा हुहुः ॥३७॥ हाहा हुहुः पुनरपि केषांचन मतेऽव्ययौ । केचिद्घोहाहुहू मित्रौ हहाहूहू पुनश्च तौ ॥३८॥ विश्वावसुः सूर्यवर्चा नदीचित्रश्च ताम्रकः । दुराधिश्च शुचिहंसस्तृप्तिः पर्जन्य इत्यपि ॥३६॥
१न्धीचB २ वियुत्पर्णाB ३ रुचिराB सुधारा ४ वासीरीरतB