________________
७४ केशवकृतः कल्पद्रुकोशः धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः । धीमान्सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः ॥४८॥ मेधः कालातरी'विप्रो मतिमाशिक्षिताक्षरः। 'वृद्धो विदो विदानश्च प्रेक्षाकार्यपि शास्त्रवित् ॥४६॥ दूरदृग्विदथः सूरी प्रज्ञालः प्रज्ञिलः पुनः । स्याहीर्घदूरयोदर्शी कृतका विशारदः ॥५०॥ वैज्ञानिकः कृतमुखो मेधावी विदुरित्यपि । कुशाग्रीयमतिदक्षो विज्ञो विज्ञातशिक्षितौ ॥५१॥ छेको विदग्धो विदुरो निष्णातः कृतधीरपि । "निर्दिष्टो निपुणे बोद्धा सुमतिः कुशलोऽपि च ॥५२॥ प्रेक्षावान्विबुधश्चोग्रः प्रौढः प्राज्ञो विदन्नथ । छात्रान्तेवासिनौ शिष्ये शैक्षः प्राथमकल्पिकः॥५३॥ नवीनशिष्यपर्यायस्त्रिष्वेते विद्वदादिमाः। गुणनं शीलनं पोषः स्वाध्यायो धर्म भाणकः ॥५४॥ पाठोऽपि च जपोऽभ्यासो वेदेंगादौ पुनः पुनः । एकब्रह्मवताचारा मिथः स ब्रह्मचारिणः ॥५५॥ सतीर्थाश्चैकगुरवस्ते सहाध्यायिनस्त्रिषु। .. शेषमक्षरमादाय प्रतिश्लोकं क्रमेण तु ॥५६॥ १ विज्ञो २ वृद्धो इत्यादि शिक्षितापर्यन्तं सार्द्धश्लोकद्वयं नास्ति पुस्तके ३ कृतीकर्म नेदिष्ठो ५ मा ६ प्रज्ञोBKS ७ भावक: B