________________
केशवकृतः कल्पद्रुकोशः
'परिणायः परिणयो वाधुक्यं दारकर्म च । तस्मिन्काले गृहीताग्निरावसथ्य उपासनः ॥ ३६॥ नवोढावस्त्रं वाधूयं षणानन्दपटस्त्रिषु । परिगृह्य वती स्नातो गृहान्मेध्याश्रमी स्थितः ॥४०॥ संस्कारकर्त्ता स गुरुः श्रोत्रियच्छान्दसौ समौ । श्रोत्रं क्लीव उपाध्यायोऽध्यापको ब्राह्मणायनः ॥ ४१ ॥ यजनं याजनं पाठोऽध्यापनं च प्रतिग्रहः । दानं चेति च षड्यन्त्र सा स्यादाजीविका स्त्रियाम् ॥४२॥ वार्त्ता वृत्तिः पुनः क्लीबे वर्त्तनं जीवनं पुनः । "पुंस्याजीवोऽपि यद्भद्यगाम्येषां त्रिष्वितः पुनः ॥ ४३॥ शौनामृते मृतं तद्वदृतं चाप्यमृतं क्रमात् । सेवाकृषिर्याचितं चायाचितं तु शिलोञ्छके ॥४४॥ प्रतिग्रहश्च साधुभ्यः क्रमादेषां च लक्षणम् । त्यक्तस्वस्वामिकक्रय्यकरणावचय श्रापणात् ॥४५॥ उञ्छोsस्त्रियां तथा क्षेत्रात् कणिशावचयः पुनः । स्यादस्त्रियां शिलः शैलः क्कीबे याचितमित्यपि ॥ ४६ ॥ अनूचानः प्रवचने सांगे धीती गुरोश्च यः । विद्वान्विपश्चिदोषज्ञः सन्सुधीः कोविदो बुधः ॥४७॥
६
७३
१ परीणयः २ वस्त्र B ३ श्रौत्रं ४ श्लोकार्द्धनास्ति BC पुस्तकयोः ५शिकः ६ स्तु B
१०