________________
केशवकृतः कल्पद्रुकोशः
श्रन्योन्यं श्लोकपठनं प्रतिमाला स्त्रियां च सा । यज्ञः सवोऽध्वरे यागः सप्ततन्तुर्मखः ऋतुः ॥ ५७॥ विष्णुपर्यायवचनो मन्युस्तोमश्च संस्तरः । प्रयाग श्रावश्चैव मिष्टश्राभिषवो हवः ॥ ५८ ॥ इज्या स्त्रियां पुंसि मेनेो धर्मो ना सत्रमस्त्रियाम् । बर्हिः क्लीबे वितानं स्यादस्त्रियां च धृतिः स्त्रियाम् ॥ ५६ ॥ इष्टिः संस्था पुमान्मेधः सवनं षण् भिदस्य च । राजसूयं' वाजपेयं पुंसि क्लीबेऽथ तस्य च ॥ ६० ॥ प्रारंभस्यैव नियमे दीक्षा तु वतसंयमः । ऋविद्धता यजुर्वित्स्यादध्वर्युः सामगः पुनः ॥ ६१ ॥ उद्गाता स्यात्सप्तपञ्चचतुर्भिस्तद्गुणाः क्रमात् । यष्टा तु यजमानः स्यादादेष्टा त्वध्वरे वती ॥६२॥ इज्याशीला यायजूको यज्वा तु विधिनेष्टवान् ।
A
प्यासुतीवलेोप्यग्निं चितवानग्निचित् पुमान् ॥६३॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः । सौमिकी दीक्षिणीयेष्टिः सोमस्याभिषवे कृते ॥ ६४ स्त्री सुत्या सवनं क्लीबे स्यात्पुंस्यभिषवः पुनः । श्रातिथ्याद्या इष्टयः स्युर्यज्ञान्तोऽवभृथः पुमान् ॥ ६५ ॥
१ यो वाजपेयः B २ स्तद्गणाः B
७५