________________
४६४ केशवकृतः कल्पद्रुकोशः सुरा'पात्री वरत्रा च वागुरापि शिरोधरा । स्रग्धरा शर्करा होरा शिराहारोपलेलया ॥२॥ कला कुदाला गोला च ज्वाला दोला मनः शिला । लाला वेलावला शाला शिला शाकुलया समा ॥२६॥ मेला माला मेखला स्याद्रसाला लालया समा । सुवर्चला सिध्मलापि हेलया सर्वला समा ॥३०॥
खट्वा ग्रीवा तथा दूर्वा लट्वा सारिवया शिवा । कशा शिवा 'कुशोशापि दशेषामिक्षया समा ॥३१॥ स्याद्राक्षा कांक्षया कक्षा मूषा मञ्जूषया समा। लाक्षा लिक्षा च शेमूषा स्नसा स्या द्वस्नया समा।.३२॥ वाहा स्वाहा गुहा भङ्गी वसतिर्विपणी द्युतिः । पेश्यायनी त्रोटिनाभ्यो नालिसिश्च वर्वरिः ॥३३॥ स्वालिः कालिर्भल्लिपल्ली व्रतती भृकुटिर्वमिः । 'सारिर्भाटी सठिर्वतिःखाटिः शुण्ठी कृमिः कृषिः॥३४॥ स्याद्वितर्दिस्तिरीतिश्च दर्विी "विश्छविर्लविः ।. राजिर्जातीरुचिः श्रेणी सृचिः साची खलिः खनिः॥३५॥ १२खानिः खारी कालिरूली वापी धूली लिपिलिविः । हिण्डी स्थाली सुटिर्वेदी कुक्कुटिः काकलिः किकिः ॥३६॥
१ यात्राB २ गुहालाB ३ खवाCk ४ सरिवयाB ५ कुशेशापिB ६ द्वस्तयाB • वालिसिश्च चर्चरीB ८ फालि लिर्बल्लिB | साटिB १० सटिB ११ श्छवीसिविःB १२ स्वानिः १३ कीलितूली चापि चापि धूलिलिपिर्लविःB