________________
केशवकृतः कल्पद्रुकोशः ४६५ 'छेदिर्नान्दी शुक्तिशुक्ती कवि'नाडिः किखियुतिः । अतिः सादिर्वटिः कोटिविष्टिष्टिदरियुजिः ॥३७॥ वल्लरी काकिनी वीथी परिपाट्या रविः क्षुरिः । "मजरिलहरिभैरी राटि राठिभुशुण्ड्यपि ॥३८॥
भाटी पिण्डिः शरारिश्च गानिः कानिः फलिर्जनिः । 'वारिौनिःप्रधिः कविः चुल्हिश्चण्डिस्तरिः शनिः ॥३६॥ मरिारी रतिः शाणी शान्तिर्मेन्यश्रिरोषधी । विद्रधिर्भल्लरिः सारिः शिरोधिः कवरी कविः ॥४०॥ हादिनी स्वेदिनी कीर्त्तिरपदी हरणी स्थगी। कर्तरी ल्पश्मरी तद्वत्प्रतोल्यक्षवती ब्रुसी ॥४१॥ "काण्डी करीरी खण्डाली कृपाणी कदली घटी। कर्परी घर्घरी गोणी हसन्ती गृध्रसी'मसी ॥४२॥ खल्ली पलाली पन्नध्री तिलपण्र्येषणी द्रुणी । "गन्धोली मातली नधी "केवली काकली खटी॥१३॥ गोष्ठी वानी रसवती मत्स्यण्ड्या सह दामनी । कस्तूरी सिञ्जिनी मौर्वी क्षरेय्यपि च देहली ॥४४॥
, छिन्दिB २ नाभिःB ३ षुतिःB४ मतरिर्बजमिरीCK ५ राष्टिB ६ भाटि: माटि:B ७ चारितिःB - चुग्लिश्चण्डिस्तरिनिचिःB ६ ल्प इति सर्वत्र पाठः कर्तरील्यश्मरी इति स्यात् १० वृसीB ११ कण्डीB १२ मदीCK १३ यमूनीCK १४ गन्धाला सातलीB १५ केचष्णीCK केवल्लीC १६ मत्स्याज्याB