________________
४६६ केशवकृतः कल्पद्रुकोशः शष्कुली च चमूर्दः कर्णान्दू'रक्तुरित्यपि । कच्छ्रस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥४५॥ सीमन् शरद् दृशहक दृशस्रक त्वस्फिग्दाधुरौ च नौः। द्यौर्दिवप्रावृट् वितृषौ 'दिगेषेति प्रकृतिः स्त्रियः॥४६ पुल्लिङ्गमृतुहस्तोष्ठ कोष्ठाधूनां नखस्य च । कपोलकेशदिवस रसानां स्तनगुच्छयोः ॥४७ निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः । रथाशनिश्वेत कण्टकफासीनामरेरपि ॥४८॥ वोलप्रवालमुरजद्विपाना मभ्रपङ्कयोः।
सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥४६॥ 'शोणमासद्रुमादीनां धान्यान्यध्वरदेहिनाम् । महतां "सभिदां नाम मानहायनयोरपि ॥५०॥ तथावप्राछवर्हाणामनुवाकाङ्करक्तकैः । "सनक्तवैः पुंखरङ्गसमुद्गानां भगस्य च ॥१॥ अपाङ्गमङ्गवेगानां वर्गस्या_घयोरपि । गञ्च पुच्छ गच्छ पिच्छ कलिञ्जपुञ्जयोरपि ॥५२॥
१ रज्जुB २ द्विगेषेतिCK ३ सियाम्।। ४ कोघाCK कोष्ठान्धूनामिति स्यात् ५ ससानांC ६ कटB ७ मर्चCK ८ शेवध्यB ६ शोणामरB १० समिदानायK सनिदानामC ११ सनक्तकैःBC १२ भङ्गB १३ पुछगछपिछB