________________
केशवकृतः कल्पद्रुकोशः ४६७ । 'मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः । कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥५३॥ कूष्माण्डगण्डलगुड करण्डानां ततः पुनः। . वरुडस्य पिचण्डस्य भ्रूणस्य च गुणस्य च ॥५४॥ नाडीव्रणेोत्पातपोतव्रातानां पृषतस्य च । कुन्तालक्तक पिष्ठातार्षानां जनपदस्य च ॥५५॥ कपर्दगदयोस्तद्वदगदस्य गदस्य च । वुद्वदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥५६॥ अनातोद्यपि च घनः शब्दे ध्वानस्वनौ ततः । "जताहामिजनानां च देवनेन समं पुनः ॥५७॥ स्यात्परिधानतस्यापि कलापसूपयोरपि । 'स्तूपापूपशोफशेफनितम्बस्तम्बयोरपि ॥५८॥ स्या"च्छन्दतिष्यपुष्याणां पाञ्चजन्य निकाय्ययोः। सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥५६॥ पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि । खलोल्लोलपोटगलरुण्डोलानां.......... ॥६॥
१ भुजवाजावटानां चB २ पदB ३ गुडस्येतिर पुस्तके नास्ति ४ करानाB कडानां च ५ वरण्डस्यB६ पिष्टानां तथा ७ तत्ताहामिजनानां जनोल्लासांजनानां B जनाहाभिजनानामिति स्यात् ८ घातेनस्यापिB , सूपाOK १० छंवा " निकाययोB १२ छत्रा