________________
........
४६८ केशवकृतः कल्पद्रुकोशः
............. कालपुद्गलयोरपि । 'गोलाजगलवालानां तद्वत्कामलतालयोः ॥६१॥ कुद्दालस्य निचोलस्य वारुलपत्रवालयोः । स्या बाहुलदेवलयोर्जटिलस्य शिवस्य च ॥६२॥ श्रादीनवावयवयोर्दावमाधवयोरपि । पणवध्रुवहावानां पुरोडाशांशयोरपि ॥६३॥ 'उडीशकुशकोटीश कुल्माषाणां वृषस्य (च)। "यज्ञनि'हकलह निःकुहाहसनस्ततः ॥६४॥. नरासिरा शिवमतिदुन्दुभीनामृषेरपि । वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥६५॥ "अविराजिध्वनिशिशुक'''जायुयुजामपि । हाहाहूहूनग्नहूनां गमत्पां"दश्मनामपि ॥६६॥ स्थेमोष्मपक्ष्मणामात्मपाप्मनोर्मातरिश्वनः । कठणथपभोपान्ता यद्यदन्ता श्रमी पुनः ॥६॥ मभयरषसोपान्ता गोत्राख्याचरणाह्वयाः। नाम्न्यकर्त्तरिभावे च यजजन्यणघायुचः ॥६८॥
गोपालाB २ कमलB ३ वारूलB ४ द्वञ्जलB ५ उड्डीशB तुडीशC ६ कल्माषाणांB ७ पक्षB ८ निःकुहारुस्ततः पुनःB & शिवामांतB १० श्राचाराजिB ११ जानुB तायु १२ नग्रहणांCK १३ गमस्यांC गमस्याB_१४ दारमनाB १ घअपूपाणथाथुचःB १६ नC