________________
केशवकृतः कल्पद्रुकोशः ४६३ मझा यात्रा घटा घोटा घण्टा घाटा छटा जटा । स्यात्योटा भिस्सटोर्णा च करुणाघोणया घृणा ॥१६॥ तूणा तृष्णा दक्षिणापि धिषणा वीणया समा। 'हृणा स्थूणामृतानन्ता गीता चिन्ता चिता समा॥२०॥ त्रिवृता तृणता त्रेता मार्जिता सह मुक्तया । लूता लता च लिखिता वार्ता सीता सिता तथा ॥२१॥ गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया । मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥२२॥ तुल्या सुधा स्वधा धाना रास्ना सूना कृपापि च । झञ्झा पंपा प्रपा तद्वद्वपा शंपा शिफाथ च ॥२३॥ कवा भंभा समा रम्भा सभा हंभा ततोप्युमा । अमामा प्रतिमा यामा रमा वामेत्यया समा ॥२४॥ उपकार्या तथा कुल्या कक्ष्या चित्या च छायय।। इष्मा नस्या च पर्याद्या पर्यागया च मायया ॥२५॥ मङ्गल्या रथ्यया तुल्या शस्या संध्याईया समा। कजेराकृसर्वारुः क्षुद्रा गोत्री च कंधरा ॥२६॥ "धारा परंपरा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया । प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥२७॥
सणाB २ निवृता तृणतात्रेतामार्जितेतिर पुस्तकेनास्ति ३ सपाB ४ संपाB १ चामेज्यया सहB ६ कंदरा करेवाराB ७ धारा पारा गुहा गुन्दाB