________________
४६२
केशवकृतः कल्पद्रुकोशः
. फलपाकगृहे गञ्जाप्यथाहंपूर्वि कादिकाः । मघापकृत्तिका वर्षाः स्युर्बहुवे निरन्तराः ||१०|| वा बहुत्वे त्वप्सरसः सिकताः सुमनः समाः । गायत्र्युष्णिकप्रभृतयश्छन्दो भेदास्तथाष्टकाः || ११|| स्या' दल्छूकेष्टकेषी कोल्कोर्मिका कुञ्जिकेन्धिका । कनीनिका च कलिका कणिकापि च कूचिका ॥१२॥ कूर्चिका कोशिका केका कोणिका च कृपाटिका । स्यात्पचिका कञ्चुलिका ततोऽपि च गवेधुका ॥१३॥ जलौका झिरुका टीका त्रिका दृषा कृपा समा । धूका च ध्रुवकानीका पादुका च पताकया || १४ || स्यात्पाचिका पूपलिका पंचिकापि च पिंडिका ।
पर्यस्तिका बृहतिका मानिका मिहिका तथा ॥१५॥ मक्षिका चापि मूका स्याद्वाका तद्वद्विपादिका । धालुका शिविका 'न्यूका शम्बूकापि च सर्जिका ॥ १६ ॥ संवर्त्तिका हसनिका त्रविका च हसन्तिका । परिखाखा शिखा शाखा विशिखा च सुरङ्गन्या ॥१७॥ भङ्गा जङ्घा च सरघा वचा चिञ्चा यदृच्छया ।
कच्छा पिच्छा भुजा पिञ्जा स्यात्तुल्या प्रजया स्वजा ॥१८
१ दनू के B a क्षपाटिका B २ पल्लिका ३ दूषांकया दूषिकया B ४ प्रस्ता * धापिका B ६ का B