________________
केशवकृतः कल्पद्रुकोशः ४६१ अथ 'स्त्री योनिमत्सेनावीचीवम्रीतडिन्निशाम् । वल्लीशस्त्रीदयाजिह्वाऽवटुतन्द्रानदीदिशाम् ॥१॥ वीणाग्रीवा शिंशिपायाचीरी ज्योत्स्ना तिथीत्विषाम् । अङ्गलीकलशीकगुहिङ्गपत्रीसुरानसाम् ॥२॥ क्रपिरास्नाशिराकालाशंवा कृष्णोष्णिकाश्रियाम् । रोचनासरघाधाय्यासृक्कापण्यातसीभुवाम् ॥३॥ मांसीहरिद्रालू दूर्वावलाकाकृष्णलागिराम् । यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥४॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे। द्विगुरत्रावन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥५॥ "लिन्मिष्टनिण्यणि स्त्र्युक्ताः क्वचित्तिङल्पह्रस्वकम् । विंशत्याद्याशतावन्द्वे साचैक्ये द्वंद्वनेपशो ॥६॥ लता गीतिस्नुचो भेदे ध्रुवाविटः प्रजाविशोः। घटीभबन्धयोर्वारी दुन्दुभावक्षविन्दुषु ॥७॥ च्वेडा वंशशलाकायां वाद्यभेदे तथा ध्वनौ । गृह्या शाखापुरे प्रान्तेन्तिका कीला रताहते ॥८॥ महत्यर्थे त्वरण्यानी हिमानी यवनान्यपि । लिप्यां दोषे यवानी स्याद्रज्जौ रश्मिः सुरागृहे ॥६॥
१ स्थिOK २ शिं पाB ३ तिधिधियाम्B ४ अपिB १ कृष्णेष्टिकाB ६ लू र्वेति सर्वत्र पाठः ७ लिमन्यूल