________________
केशवकुतः कल्पद्रुकोशः
:
कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः । ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ||२|| गोत्रोद्रिः पर्वतः प्रस्थशृङ्गवृक्षेभ्य एव वान् । भूपर्यायधरो भूभ्रः स च स्यात्कन्दराकरः ॥३॥ अथाकराकरोथ स्यात्सुमेरुः कर्णिकाचलः । स्वःस्वर्गि स्वर्णपर्यायगिरिपर्याय इत्यपि ॥४॥ मेरुः स्यादुत्तराद्रिस्तु गिरिपर्यायराsपि । हिमपर्यायतः प्रस्थालयवान्मेनकापतिः ॥५॥ कुबेरगिरिपर्यायो भवानीगुरुरित्यपि । हिरण्यनाभमैन सुनाभानां तथा गुरुः ||६|| श्वेताद्रिरथ नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥७॥ शीतं गुणे तद्वदर्थं' सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥८॥ रात्रिंदिवं हिमाधिक्यं यत्तत्तु 'हिमहर्दिवम् । उज्झटिर्धूममहिषी रतान्धा च कुहेलिका ॥६॥ धूमिका + स्यान्नभोरेणुपर्यायार्थात्कुहीति च । रजताद्रिस्तु कैलाशोऽष्टापदः स्फटिकाचलः ॥१०॥
३४१
१ तद्वदर्थाः B २ हिमदुर्दिनम् B ३ कुज्जटिB ४ कुहेटिका B ५ च नभेोB ६ पि कुहीति चB
'