________________
१८२
केशवकृतः कल्पद्रुकोशः
उक्ष्णां स्यादौक्षकं चाथ वत्सानां वात्सकं पुनः । सद्योजातस्तर्णकः स्यादोग्धा वत्सः शकृत्करिः ॥४४१॥ श्राटीकनं क्रमस्तेषां दम्यो वत्सतरः पुनः । वार्षभ्यः षण्डतायोग्यः कूटो भग्नविषाणकः ॥ ४४२॥ खण्डोर्द्धशृङ्गो वण्डस्तु च्छिन्नपुच्छार्थकस्त्रिषु । कालेप्यजातशृङ्गस्तु मुण्डस्तुवरतूवरौ ॥४४३ ॥ भुनशृङ्गस्तु' मीठः स्यात्स्कन्धशृङ्गस्तु दोलितः । मृग तु हरिणः कूटायाः स्युरमी त्रिषु ॥ ४४४॥ स्त्रियां ककुत्त्वंसकूटं ककुदं पुनरस्त्रियाम् । स्कन्धप्रदेशे वाहः स्यात्सास्ना तु गलकम्बलः ॥ ४४५॥ कण्ठला जालगोणी स्यात्स्त्रियां रेभा तु रेभणम पुंसि प्रोथो नासिकाग्रं शफं क्लीबे खुरः पुमान् ॥ ४४६॥ शृङ्गमस्त्री विषाणं च स्यात्क्लीबे कूचिका स्त्रियाम् । नसिप्रोतस्तुनस्योतो न स्थितो न स्तितः समाः ॥४४७॥ श्रथ स्यान्नासिकारज्जुः स्त्रियां नस्ता " नसोतिनी । पृष्ठवाड्युगपार्श्वस्थयुग्यप्रासङ्ग्यशाकटाः ॥४४८ ॥ हालिकः सैरिको रथ्यस्तत्तद्वोढरि धूर्वहः । धुर्यो धुरीणेो धौरेया धूर्द्धरश्व धुरन्धरः ॥४४६ ॥
१] षण्डता २ मीटB ३ कण्ठाला स्यात् । कंगला B ४ नस्मेतिनी B