SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकेोशः हस्तोपवीतपलितवृन्तानां दैवतस्य च । लोहितबुद्धानां वसन्तध्वान्तयोरपि ॥१५६॥ मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च । द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६०॥ गूथ'यूथमाथतीर्थपुलिन्दानां ततः पुनः । ककुदाम्बुदयोः कुन्दपदयोः ककुदस्य च ॥ १६९॥ पट्टदोहदयो नदमुदयोः छादकुन्दयोः । कुमुदायुधोत्सेधानां कवन्ध श्रामयोरपि ॥ १६२॥ सौधौषधानां च राजादनवितानयोः । शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥ यौवनालग्ननलिनप्रस्फोटनपिधानयोः । पुलिनाशनयोस्तद्वदुदपानसमानयोः ॥१६४॥ ४७ केतनासनयोर्वर्द्धमानस्य च दिनस्य च । मोदनस्थानयोस्तद्वच्छतमानविमानयोः ॥ १६५॥ हायनस्तेन मानानां तथैव धनमानयोः । मानताडनयोरस्ताद्यानयोर्निधनस्य च ॥१६६॥ निपानवातायनयोरभिधानखलीनयोः । भुवनस्य रसोनस्य खलिनस्य ततोऽपि च ॥१६७॥ १ यूथयूथेतिमूलपाठः । २ श्रायेोरिति मूलपाठः ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy