________________
केशवकृतः कल्पद्रुकेोशः
हस्तोपवीतपलितवृन्तानां दैवतस्य च । लोहितबुद्धानां वसन्तध्वान्तयोरपि ॥१५६॥ मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च । द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६०॥ गूथ'यूथमाथतीर्थपुलिन्दानां ततः पुनः । ककुदाम्बुदयोः कुन्दपदयोः ककुदस्य च ॥ १६९॥ पट्टदोहदयो नदमुदयोः छादकुन्दयोः । कुमुदायुधोत्सेधानां कवन्ध श्रामयोरपि ॥ १६२॥
सौधौषधानां च राजादनवितानयोः । शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥
यौवनालग्ननलिनप्रस्फोटनपिधानयोः ।
पुलिनाशनयोस्तद्वदुदपानसमानयोः ॥१६४॥
४७
केतनासनयोर्वर्द्धमानस्य च दिनस्य च । मोदनस्थानयोस्तद्वच्छतमानविमानयोः ॥ १६५॥
हायनस्तेन मानानां तथैव धनमानयोः । मानताडनयोरस्ताद्यानयोर्निधनस्य च ॥१६६॥
निपानवातायनयोरभिधानखलीनयोः ।
भुवनस्य रसोनस्य खलिनस्य ततोऽपि च ॥१६७॥
१ यूथयूथेतिमूलपाठः । २ श्रायेोरिति मूलपाठः ।