________________
केशवकृतः कल्पद्रुकोशः
'स्यान्मस्तिकमा दकयोस्तथा तरण्डकस्य च । स्याच्चण्डा तक पिण्या कातरोचककञ्चुकैः ॥ १५०॥ समं चेरकशुकाभ्यां शंखस्य मखपुंसयेोः । मुखस्य चाधिकाङ्गस्य संयुगस्य भगस्य च ॥ १५१ ॥ स्यात्पद्मरागायुगरुद्योग 'शृङ्गारयोस्ततः । टंगस्य च निदाघस्य कूर्चक्रकचयोरनु ॥ १५२ ॥ कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च । निकुओटकुञ्जानां तथैवापुअभूर्जयोः ॥१५३॥ स्याद्वजमलयजयोः कालकूटारकूटयोः । स्यात्कवटकपटयोः खेटकर्पटयोस्ततः ॥ १५४॥
४७८
पिष्टलोष्टतुराणां च सहैव निकटेन च । मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥ कार्षापणपक्कणयोर्वारवाणापराह्नयोः ।
वाणस्य कङ्कणद्रोण सुवर्णानां तृणस्य च ॥ १५६ ॥
दूषणस्वर्णवृषणत्रणानां भूषणस्य च । भाणत्र वरचूणानां किरण तोरणयोरपि ॥ १५७ ॥ निकेतपूर्त्तयोस्तद्वद्युत प्रयुतयोरपि । पारताच तयोरैरावतक्ष्वेडितयोस्ततः ॥ १५८ ॥
१ न्मस्तिक्क २ शृङ्गयेोरितिमूले पाठः ३ तोरष्टयोरिति मूलपाठः ४ प्रचुतयेोरिति
मूलपाठः ।