________________
केशवकृतः कल्पद्रुकोशः १५७ धर्मः खभावे रुचको भूषाभिन्मातु'लुङ्गयोः । पाताले वाडवो वधः सीसामलकः फले ॥१४॥ पिरजंगलसखातिपिटकामांसजन्तुषु ।। मधुपिण्डौ सुरातन्वौ नाम सेवालमध्ययोः ॥१४२॥ एकाद्रात्रः समाहारे तथा सूतकुकूलको । वलीकवैनीतकयोस्तद्वभ्रमरकस्य च ॥१४३॥ वल्कवल्मीकमरककल्कानां पुलकस्य च । करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥१४४॥ स्यान्मणिकस्तबकयोर्वितकैडकयोस्ततः । तटाकचूचकाभ्यां च तडाकेन सहैव च ॥१४५॥ वालंकालकतङ्कानां निष्कतालकयोरपि । स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥१४६॥ कोरकालीककरकपानकानां समन्ततः । विशेषकस्य चषककंठाकाभ्यां ततोऽपि च ॥१४७॥ स्याच्छाटककुन्दुकयो कमञ्चकयोरपि । विटङ्कशाकयोः सत्रा मेचकेन ततोऽपि च ॥१४॥ पुस्तकेन पिभाकेन तथैवमुस्तकेन च।। मस्तकस्य वर्णकस्य मुक्कमूषिकयोरपि ॥१४॥
१ लिङ्गयोःCK २ पिटमङ्गलसवानां ३ जन्तुष्वित्यनन्तरमेवB ( Baroda) पुस्तकं समाप्यते । इति कल्पद्रुकोशः समाप्तः इति च तत्र लिखितम् ॥