________________
४३० केशवकृतः कल्पद्रुकोशः
औत्सुक्यं स्यात्पुनः क्लीब औत्कण्ठ्यमपि वा पुनः । परिहासः केलिमुखः केलिर्देवननर्मणी ॥११६॥ ताम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी। गोपाली वरकेशान्तिर्यात्रा वर निमन्त्रणा ॥११७॥ स्यादिन्द्राणीमहो हेलिरुलूलुमङ्गलध्वनिः । अथ स्वस्त्ययनं पूर्णकलशो मङ्गलादिकम् ॥११८॥ शान्तिकं मङ्गलस्नानं बालपल्लववारिणा । हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥११॥ तच्छेदे समयभ्रंशो धूलि पृक्ते तु वार्तिकम् । श्राटोपटोपटंकारावेशा श्रारभटिः स्त्रियाम् ॥१२०॥ कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुमृतिनिकृतिः शाव्य पुस्युपाधिर्मिषं छलम् ॥१२१॥ अस्त्री दम्भः कल्ककू, प्रमादोऽनवधानता । कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥१२२॥ बालाकुचोत्सेधदत्तनखे पुंसि वराटकः। स्त्रीणां विलासविवोकविभ्रमा ललितं तथा ॥१२३॥ हेला लीलेत्यमी भावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः 'क्रीडा लीला च नर्म च ॥१२४॥ । निमन्त्रणम्B २ रूललुB ३ शान्तिकेCK ४ युक्तेB ५ क्रीडा लीलेत्यादि कुर्दनं स्वित्यन्तं B पुस्तके न दृश्यते ।