________________
केशवकृतः कल्पद्रुकोशः ४३१ व्याजापदेशौ लक्ष षण भङ्गिर्भङ्गी निमीलिका । पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥१२५॥ क्रन्दितं रुदितं क्रुष्टं स्वास्थ्यं क्लीबे धृतिः स्त्रियाम् । संतोषः पुंसि धैर्य षण स्यातां रिङ्गणरिवणे ॥१२६॥ स्खलनं विप्रलम्भस्तु विसंवाद उभौ समौ । निद्रा स्त्रियां षण शयनं संवेशः संलयः समौ ॥१२७॥ खापोऽपि सुप्तं क्लीबेऽपि सुखापः सुखसुप्तिका । इन्द्रियाणां तु संमोहे तन्द्रा नान्दीमुखीत्यपि ॥१२८॥ प्रमीला तन्द्रिका तन्द्री तन्द्रिश्चापि प्रमीलनम् । 'श्रथ स्याद्दहरस्थस्य मनसः स्मरणभ्रमः ॥१२६॥ पुंसि स्वप्नः श्वासहती रागसंगौ च गृध्नुता ।
अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥१३०॥ चित्तोन्नतिरथावज्ञा हेला चैवावमानना । अवहेला परीभावोऽवमानश्च पराभवः ॥१३१॥ परीभवः परिभवः परिभावोवहेलनम् । अनादरोऽवहेलं चाप्यवमानोऽवमाननम् ॥१३२॥ तिरस्क्रिया तिरस्कारो न्यकारो निकृतिः स्त्रियाम् । निकारः सूक्षणं क्षेपो रीढा सूर्तणसूक्षणे ॥१३३॥
, अयCK २ स्मरणंB ३ स्न्यहंकारोB ४ पराभावःB ५ मिःकृतिःK रीठाk