________________
४३२ केशवकृतः कल्पद्रुकोशः
शालिईयोरभिभवो'ऽभिभूतिश्च शला स्त्रियाम् । अवज्ञानं च नीकारो व्रीडा वीडोप्यपत्रपा ॥१३४॥ मन्दाक्षमपि मन्दाक्ष्य लज्या लज्जा त्रपाहियौ । वीडनं चाप्यथासूयेान्वीर्या क्षान्तिरित्यपि ॥१३५॥ स च विप्रतियारोथ चरितं शीलमस्त्रियाम् । चारित्रं शुभ्रचरिते स्नेहस्तु प्रणयः पुमान् ॥१३६॥ प्रेमास्त्रियां प्रियत्वं षण् हार्द स्यादथ दोहदः । पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः॥१३७॥ कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः । अनुतर्षाभिलाषश्च काम ईहारुची स्त्रियौ ॥१३८॥ प्रत्यर्थं लालसः सोऽस्त्री पुंस्याधिस्तु मनोव्यथा। . श्राधी स्याद वहित्था तु स्यादाकारस्य गोपनम् ॥१३॥ अवहित्थमपि क्लीबेऽथ स्वभावस्तु पुंस्ययम् । निसर्गश्च पुनः क्लीबे स्वरूपं रूपमित्यपि ॥१४०॥ कम्पितं कम्पनं कम्पो वेपथुः स्वादथ क्षणः । महोत्सवोद्धवाः पुंसि महः सान्तं नपुंसकम् ॥१४॥ मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा । प्रज्ञा संज्ञा चितिर्दामा विज्ञानं ज्ञानमित्यपि ॥१४२॥
विभूB २ न्वीOB ३ चारित्यं B ४ दवहिद्धाB