________________
केशवकृतः कल्पद्रुकोशः .. ४३३ काव्या संविज्ञप्तिरात्मा पुंसि धीर्धारणावती । मतिरप्राप्तविषया बुद्धिः संप्रतिदर्शिनी ॥१४॥ अतीतानुस्मृतिर्मेधा प्रज्ञा कालत्रयस्मृतिः। प्रतिभा नूतनोल्लेखवती पण्डा तु शास्त्रगा ॥१४४॥ शिल्पादिगातु विज्ञानं क्लीवे ज्ञानं तु मोक्षगा। शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥१४५॥ ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । चित्ताभोगस्तु मनसिकारः स च' मनस्करः ॥१४६॥ मानसं कर्मसंकल्पश्चर्चा संख्या विचारणा । वितोऽपि द्वयोरूहः कल्पोऽध्याहरणं च षण् ॥१४७॥ अध्यूहनं विचारश्चाध्याहारश्चापि निश्चयः । चर्चा विचारणा संख्या गुञ्जा स्यादथ संशयः ॥१४॥ स्यास्त्रियां विचिकित्सापि संदेहद्वापरौ समौ । राद्धसिद्धकृतेभ्योन्तः समौ निश्चयनिर्णयौ ॥१४॥ श्रागमः समयस्तुल्यावाप्तोक्ति रपि च स्त्रियाम् । कृतान्ता पुंस्यथ गिरा चौद्यगीर्भणितिः स्त्रियाम्।१५०। पूर्वपक्षो भ्रमो मिथ्यामतिर्धान्तिरपि स्त्रियाम् । मिथ्यादृष्टिस्तु नास्तिक्यं व्यापादो द्रोहचिन्तनम् १५१॥
१ मनस्कारःOK २ विचिकित्सा तुB ३ वप्तोक्तिB . कृतान्त:B
१२