________________
४५६ केशवकृतः कल्पद्रुकोशः मधुपर्यायपुष्टार्थः स्वरोचिश्चास्य तु प्रिया । केलती से रागलता 'सेवा केलिकला रतिः ॥४३॥ पुत्रो निरुद्ध मृष्याङ्क उषेशो ब्रह्मसूरपि । वाणारिरस्य पत्नी स्यादुषाप्यूषाथ मार्गणाः ॥४४॥ अरविन्दमशोकाख्यं चूतं च नवमल्लिका । नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥४५॥ संतापनः शोषणश्च मारणश्चापि मोहनः । पञ्च कामस्य पुन्यौ द्वे प्रीतितृष्णे ततो मदः ॥४६॥ मोहः क्रोधो लोभदम्भा एतस्य परिचारकाः । अरुणार्थादवरजो विनतातनयार्थकः ॥४७॥ सौपर्णेयः स्वर्णकायः कामायुर्वजित् पुनः । शाल्मली तृतपुत्रार्थो गरुत्मान् गरुडः पुनः ॥४८॥ पक्षिपर्यायराडों मायुः पुष्कर इत्यपि । शिलापर्यायवालार्थः सुधापर्यायहारकः ॥४६॥ कश्यपापत्यपर्याय उलूतीशो रसायनः । स्वर्णपक्षः सुमुखसूर्महावीरः खगार्थकः ॥५०॥ नागपर्यायाशनार्थशत्रुपर्यायवाचकः । विमानरथकत्वर्थो विष्णुपर्यायतोऽस्य तु ॥५१॥
१ सेना केलिकिलाB २ निरुद्धो झषाङ्कB