________________
केशवकृतः कल्पद्रुकोशः ३०३ क्लीतनी चारटी श्यामा गन्धात्पुष्पा च पुष्यपि । स्थिररगाजनकोशी राजनील्यपरा पुनः ॥४८२॥ केशाही' श्रीफुली 'तुत्था मह नीली खरच्छदा । गोजिह्वाधोमुखात्पुष्पी भूतोत्मादहरीत्यथ ॥४८३॥ अपामार्गः शैखरिकः काण्डकण्ठो मयूरकः । करमण्डलिको झंटश्चमत्कारश्च कंटकी ॥४८॥ खरमार्यधःशल्यः किणही पङिक्तकण्टकः । प्रत्यकपुष्पो दुर्ग्रहः स्यात्कुब्जो मर्कटपिप्पली ॥४८५।। धामार्गवोपि क्षवको मालाकण्टोऽपि मर्कटी। रक्ते तत्राघट्टकः स्यात् क्षुद्रापामार्ग इत्यपि ॥४८६॥ रक्तबिन्दुटुंग्धिनिका स्वल्पपत्रा' ऽथ भद्रिका । बला समङ्गोदनिका मोटा भद्रौदनीति च ॥४८७॥ कल्याणिनी भद्रबला पाटी चाथ महाबला । पृका रुहा व्यालजिह्वा बल्या शीता बला च सा ॥४८॥ स्यान्महाज्येष्ठदेवेभ्यो बला मृगरसा मृगा। सहदेवी पीतपुष्पी देवाह गन्धवल्लरी ॥४८॥ कंटभरा केशरुहा वर्षपुष्पा मृगादिनी। स्यात्कोशवर्द्धिनी चाथ शीता तु वृष्यगन्धिनी ४६० , केशाहB २ तुष्पाB ३ मुखा पुष्पी Ck ४ किणिहीB ५ पत्रोऽथ
पुष्प