________________
३०२ केशवकृतः कल्पद्रुकोशः वाकुची सुप्रभा सोमराजी शीता' शितावरी । सुवल्ल्यवल्गुजा राजी चन्द्ररेखा' सुवल्लिका ॥४७३॥ सोमवल्ली काकमेषी काम्भोजी पूतिगन्धका । कालमेषी कालमेशी वागुची कालमोचिका ॥४७४॥ चन्द्राह्वाऽजा' कृष्णफला शणपुष्पी तु लोमशा । बृहत्पुष्पी स्थूलफला शणिका शणघण्टिका ॥४७५॥ पीतपुष्पी माल्यपुष्पी सूक्ष्मपुष्पी तु षष्टिका । सूक्ष्मपर्णी क्षुद्रशाणपुष्प्यथ श्वेतपुष्पिका ॥४७६॥ महासिता वृत्तपर्णी शरार्थेभ्यस्तु पुसिका । सैव श्वेता द्वितीयाथ कण्टालुः कण्टपुङ्खका ॥४७७॥ कटुतिक्तस्तु चमनो माल्यपुष्पो निशाचरः । स्याहोर्घात्पल्लवः शाखस्त्वकसारः शाण इत्यथ ॥४७८॥ अम्बष्ठाम्बालिका वाला शरालाम्बाम्बिका पुनः । स्यान्मयूरी गन्धफला दृढवल्का च पाशिका ॥४७॥ मुखमाची चित्रपुष्पी छिन्नपत्र्यथ शोधनी । नीलो नीला तालपत्री राज्ञी काली महाफला ॥४८॥ नीलिनी' नीलपुष्पी च श्राफला"न्येलमे चिका । कृष्णला रजनी भद्रा भारवाही महाबला ॥४८१॥
शान्ताB २ लेखा: ३ काम्बोजी ४ चन्द्राद्वीजाB ५ शाणिकाB ६ पECK • शाखात्वकसारःB शशलाB ६ फलीB १० नलिनीति पाठः सर्वत्र ११ येळB