________________
केशवकृतः कल्पद्रुकोशः २४१ अनुहारोऽनुकारः स्यात्सादृश्येथार्थवर्त्तनम् । व्ययः संकटसंबाधौ परिपाट्यानुपूर्व्यपि ॥५६॥ निर्बन्धाऽभिनिवेशः स्यात्प्रवेशोन्तर्विगाहनम् । स्यात्प्रवृत्तिस्तु प्रवाहः प्रवहो गमन बहिः ॥७॥ वियामा विगमे दिग्धं प्लुते चीर्णं तु शीलितम् । श्वभ्रोवपातो ज्ञान तु समज्ञा स्यान्मुदागमः ॥५८॥ हृल्लेखस्तर्क उसिक्त उद्धतो राजमल्लकः । प्रमुखं तु तदात्वं स्यात्सहायाः सहभाविनः ॥५६॥ षोढा षड्ताच षडधा स्यात् 'प्रकारवचने पुनः । द्वैविध्यं द्विविधं यामो यमसंयामसंयमाः ॥६०॥ व्यायामोऽपि वियामश्च वियमा यमकः पुनः । हिंसाकर्माभिचारः स्याजागर्या जागरा समे ॥६१॥ विनोन्तरायः प्रत्यूह उपन्नस्त्वन्तिकाश्रये । स्यातां निवेशनिर्वेशावुपभोगः परिक्रिया ॥६२॥ परिसर्पोथः विधुरं परिश्लेषेप्यथाश्रयः । छन्दाशयो समसन संक्षेपणमथापि च ॥६३॥ परिसर्या परीसारः स्यादास्या त्वासना स्थितिः। विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ६४
१ थाथवर्जनम् २ दिक्षु कृतेः ३ श्वभ्रावपातोB ४ संमुखं: ५ षकारB ६ परिसर्याB ७ प्रविश्लेषB