________________
२४० केशवकृतः कल्पद्रुकोशः . फालिः फाली स्त्रियां छेदे खण्डोऽस्त्री 'रदनं रदः ।
विधूननं विधुवनं धुवनं च विधूवने ॥४७॥ संक्षेपे च समाहारः संग्राहः संग्रहः समौ ।'
श्राप्तिाप्तिश्च संप्राप्तिः पर्याप्तिः प्राप्तिरित्यपि ॥४॥ कामः काम्ये ग्रहे ग्राहो ग्लपनं ग्लापनं समम् । असद्ग्राहे संसरणं संसारः संसृतिः स्त्रियाम् ॥४६॥ तुल्यान्यशौचमाशुच्यमाशौचं चाथ पैशुनम् । पैशुन्यमथ नैपुण्यं नैपुणं चाथ चापलम् ॥५०॥ चापल्यमथ सौहार्द सौहृदयं च सौहृदम् । इत्यादयः क्रियाशब्दा ऊह्या धातुजलक्षणैः ॥५१॥ अभियोगस्त्वभिषहो निग्रहस्त्वननुग्रहः । मुष्टिबन्धस्तु संग्राहो 'डिम्बो डिम्बिरविप्लवौ ॥५२॥ बन्धनं प्रसितिश्चारः स्पृष्टिः स्पशोपतप्तता। विकारो विप्रकारः स्यादाकारस्त्विङ्गइङ्गितम् ॥५३॥ परिणामो विकारः स्याद्विकृतिर्विक्रिया समे । अपहारस्त्वपचर्या समाहारः समुच्चयः ॥५४॥ प्रत्याहार उपादानं विहारस्तु परिक्रमः । अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् ॥५५॥
१ दरणं दरःB २ अभिव्याप्तिश्च ३ असह्राहे ४ पैशून्य ५ डिम्बे उमरB ६ स्पष्टिः स्पपिप्तरिB ७ न्यवकर्षणमB