________________
केशवकृतः कल्पद्रुकोशः ७ देशे तु पुसि काशिःस्याद्वाराणसवराणसौ। शुक्तिकः सुक्तिकस्तुल्यौ समौ कौंकणकोंकणौ ॥२४॥ कंपिल्लो पिचकांपिल्लः कांपिल्ल्योपि निगद्यते । श्रापिकौपिल्लको पिल्ल्यौ कामरूपस्तु कामरूः ॥२५॥ श्रीहट्टो हरिकेलिः स्याच्छोहटोपि क्वचिद्भवेत् । ब्राह्यं क्षात्रं च वैशेष शौद्रं क्षेत्रं चतुर्विधम् ॥२६॥ क्षेत्रं ब्राह्मं जलकुशमृगपक्षिगवायतम् । सट्टाः फलदेर्युक्तं श्वेतमृद्वधमित्यथ ॥२७॥ क्षात्रं क्रूरमृगव्यालबोरघोषिगणावृतम् । भारतभूमिकं वृक्षः कण्टकाढ्य विराजितम् ॥२८॥ तच्छातक्रतवं चाय वैशेयं तु निधानक्त् । सिद्धकिन्नरगंधर्वदेवतौषविराजितम् ॥२६॥ कौबेरं पीतमृत्कंतदथ शौद्रं तु कृष्णमृत् । सर्व कर्षकलोहानां कर्मकं बहुसस्यदम् ॥३०॥ क्रूराक्रूरमृगापेतं व रखदिरावृतम् । तद्भौमं स्यादथ क्षेत्रे तत्तद्वस्तूद्भवोचिते ॥३१॥ यव्यं यवक्यं यावेयं पाष्टिकं बेहिकं च तत् । बेहयमाणवीनं स्यादाणवं शाकशाकटम् ॥३२॥
लाKC लो २ लो ३ ल्यौ ४ हटोKCीश ६ कर्षक