________________
केशवकृतः कल्पद्रुकोशः शाकशाकटिनं तिल्यं तैलीनं माष्यमित्यपि । माषी'नमुम्यमौमीनमौमं मौद्गीनमित्यपि ॥३३॥ मौद् भङ्गयं च भाङ्गीनं भाङ्ग स्यात्कोद्रवीणकम् । बीजाकृतं तूप्तकृष्टंसीतं हल्यं ह'ले कृतम् ॥३४॥ त्रिगुणाकृतं त्रिहल्यं त्रिसीत्यं द्विगुणाकृतम् । दिहल्यं चैकहल्यादि ज्ञेयं शम्बाकृतं च तत् ॥३५॥ द्रोणकाढकवापादौ द्रौणिकाढकिका 'दिकम् । खारीवापे तु खारीकमस्त्रियां वप्रइत्यपि ॥३६॥ केदारश्च पुनर्वाट एषां कैदारिकं गणे। एषूद्भूतं वस्तुजातं त्रिषु स्यादकृते खिलम् ॥३७॥ तथाचाप्रहतं क्लीबे मरुधन्वानुभौ नरि । गोष्ठं गास्थानकं क्लीबे गोष्ठीनं भूतपूर्वकम् ॥३८॥ तदाशितंगवीनं स्याद्गावो यत्राशिताः पुरा । कल्पद्रौ केशवकृते भूमिस्कन्धप्ररोहके । देशप्रकाण्डः प्रथमः साङ्गोऽयं सिद्धिमागतः ॥३६॥
क्लीबेतिलम्बे स्थानीयं मुद्रगो विवशः पुमान् । नमं है (८५०) मिभि द्रोणमुखं कर्वटखर्वटी ॥१॥
न KCB २ मुद्यमौद्गीनमौद्गमौद्गान ३ को ४ सीत्यं अमरपाठः १ लैःB ६ दयःB मरुधन्वावुभौ र मरुधन्वा उभौ B + य B १ भिवो R?