________________
केशवकृतः कल्पद्रुकोशः
मषीषु' धृत्यहिजटिजाटलीनां सृणेरपि । मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३॥ सिन्धूनां मनोभ्रं त्यो रुरपि । *लव्यणिश्रेणिपर्णीनां गव्यूती रश्मिवाचिनाम् ॥ १२४॥ पालि श्रोण्यरणीनां च विष्टिमुट्योर्मुनेरपि । स्वातिशाल्मलि योनीनामाणिवस्त्योस्ततोऽपि च ॥१२५॥ कर्कध्वा खूहनूनां च कन्दुना सहगामिनाम् । इति स्त्रीपुंस प्रकृतिरथ स्त्रीक्लीबोर्नखम् ॥१२६ ॥ शुक्तौ विश्वं च मधुकमौषधे लक्षमित्यपि । षष्ठेङ्कस्थानके कल्पं क्रोडोके तिन्दुकं फले ॥१२७॥ "यवाक्यं तरलं पुष्पे पाटलं तरलं च ये । वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२८ ॥ 'श्रर्द्धपूर्वपदोन वाद्यन कर्त्तनटौ क्वचित् । चौराद्यमनोज्ञायक कथानक कशेतके ॥ १२६॥
च ० ० कुल्वयोः ।
१०
वक्रोष्ठिकवंशिक योस्तथैव पीठभक्तावहित्थानां सहैवाच्छोटनेन च ॥ १३०॥ रशनारसनाभ्यां च शंवतुंव महोदयैः । मृगव्यकांस्यवीर्याणां वाष्पवाणिज्ययोरपि ॥१३१॥
ܢ
४७५
१ कृत्यपिहि जाठरीनां B २ बुदB ३ व्येलेणिB ४ रस्सवीचिनाम्CK ५ योनीनां मणि B ६ बलेB ७ यवाप्रां (ग्वां) B = श्रर्द्धपूर्वपदानाचाप्यनकर्तनटौCK अर्द्धपूर्वपदो नावाद्यानुकर्तनटोB 8 कशोरुकेCK १० कुजयेाः K कूचयोः B