SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ __ केशवकृतः कल्पद्रुकोशः भूषाचन्दनसंमित्रैः सोत्तराचमनी' यकैः । ध्यानादिकक्रिया तीर्था निदिध्या सातुसास्थिरा ॥१२०॥ निदिध्यासनमप्येतन्मननं त्वात्मचिन्तनम् । ऋषयो मन्त्रद्रष्टार ऋषयः संशितवताः ॥१२१॥ शापास्त्राः सत्यवचसो व्यासाद्यास्ते महर्षयः । देवर्षयः कचाद्याः स्यु भल्लाद्यास्तु महर्षयः ॥१२२॥ ऋतुपर्णादयो राजर्षयः काण्डर्षयस्त्वमी । जैमिन्याद्या नारदस्तु कपिवक्तो विधातृभूः ॥१२३॥ स्याद्ब्रह्मादेवपर्यायपिशुनः कलिकारकः ।। देवब्रह्मा देवलः स्या'दुर्वासास्तु कुशारणिः ॥१२४॥ प्राचेतसस्तु वाल्मीकिः कविज्येष्ठो वशः कविः । कुशी च मैत्रावरुणो वाल्मीको वल्मिकोऽपि च ॥१२५॥ वल्मीकी वाल्मिकी चाथ स स्यात्पाराशरी पुनः। कृष्णद्वैपायनो वेदव्यासः स्यात्सत्व भारतः ॥१२६॥ व्यासः कृष्णः सात्यवतः कानीनो बादरायणः । पाराशरो माठरोऽपि पाराशर्यस्ततः पुनः ॥१२७॥ द्वैपायनोथास्य माता वासवी सत्यवत्यपि। योजनागन्धपर्याया मत्स्योत्था गन्धकाल्यपि ॥१२८॥ १ यके २ चात्म ३ ना ४ भेला ५ । ६ कोवB ७ स्याच्च ८ भारतम्
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy