________________
केशवकृतः कल्पद्रुकोशः अथ स्युः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च' वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥१॥ स प्रतापः प्रभावश्च यत्तेजःकोशदण्डजम् । सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ ८२ ॥ दमः पुंस्यस्त्रियां दण्डस्तद्वत्साहसमस्त्रियाम् । साम सान्त्वमुभे क्लीबेलञ्चाकौशलिके स्त्रियाम् ॥८३॥ पुंस्युत्कोच उपाचारो दाहार श्रामिषं द्वयोः । ग्राह्यं प्रदानमयनमुपादानं च ढौकनम् ॥८४॥ उपायनमुपग्राह्यं प्राभृतं चप्रदेशनम् । उपदा स्त्र्युपहारे ना यौतकादेस्तु देयके ॥ ८५ ॥ दायो ना हरणं क्लीबे पुंसि भेदोपजापकौ । त्रिवर्गेण भिया वापि परीक्षा सोपधा स्त्रियाम् ॥८६॥ मायोपेक्षेन्द्रजालानि क्षुद्रा भेदा अमी त्रयः । तत्र चास्त्र्यषडक्षीणं यत्तृतीयाद्यगोचरम् ॥८७॥ विकाशोऽपि च वीकाशोऽवकाशश्च प्रकाशवत् । विविक्तविजनच्छन्ननिःशलाकाप्रकाशकाः ॥८॥ "त्रिष्वस्त्र्युपह्वरं क्लीबे रहस्यं च जनान्तिकम् । एकान्तं केवलं छन्नमुपांशुरहसी उभे ॥८६॥
1 नीति
२ लचाः ३ हार ४ विष्वKBO