________________
केशवकृतः कल्पद्रुकोशः चक्री चक्रनखश्चापि कालः पुंस्यथ षण्पुनः । संस्कारो गन्धमाल्याद्यैर्यत्स्यात्तदधिवासनम् ॥४२०॥ तल्पमस्त्री तु तलिनं क्लीबे स्याच्छयनं पुनः । शयनीय स्त्रियां शय्या खट्वा स्यान्मञ्चकोऽस्त्रियाम् ४२१ द्वयोर्मञ्चश्व पर्यङ्कपल्यको पुंसि चास्तरः । क्लीबे चास्तरणं तत्राच्छादने कशिपुः पुनः ॥४२२॥ अस्त्रियां कसिपुश्चाथ स्यादुच्छीर्षकमस्त्रियाम् । उपधानं चोपबहश्चाथ पर्यस्तिका स्त्रियाम् ॥४२३॥ अवस'क्थिनिका खट्वा निषद्या खट्विका समे। स्वावेत्रासनमासन्दी प्रतिग्राहपतग्रहौ ॥४२४॥ अस्त्रियां पालक क्लीबे विष्टरासनके उभे । स्त्रियां क्लीबे तु पीठं स्यादौशीरं शयनासने ॥४२५॥ द्वे एकोक्तयाथात्मदर्श श्रादर्शः पीतचम्पकम् । दर्पणो मुकुरश्चाथ प्रदीपः कजलध्वजः ॥४२६॥ दोषापर्यायतिलको गृहपर्यायतो मणिः। स्नेहार्थाशनपर्यायो दशार्थादिन्धनार्थकः ॥४२७॥ दीपिका दीपमल्ली स्यादथ निर्मन्थनं च षण् । नीराजनं दीपपात्रैर्दीपस्थानं स्त्रियां पुनः ॥४२८॥
थिकानिखट्वारा २ क:KB