________________
६८ केशवकृतः कल्पद्रुकोशः पूषिः स्यादथ दीपाधो दण्डे सति शिखा'मः। दीपार्थावृक्षपर्यायः कौमुदी तरुरित्यपि ॥ ४२६ ॥ अथ स्यात्कजलं क्लीबे दीपोच्छिष्टं तथाञ्जनम् । पुंसि स्यात्पक्षकोऽस्त्री स्या'द व्यजनं तालवृन्तकम्।४३०। उत्तेपो बर्हिपिच्छोत्थे चामरे तु प्रकीर्णकः । अस्त्री त्रिषु विचित्रं स्यान्मृगादित्वक्समुद्भवे ॥४३१॥ श्रालावतं जलक्लिन्नवस्त्रेण रचितेऽपि च । त्रिषु स्यात्कङ्कतः केशमार्जनश्व प्रसाधनः ॥ ४३२ ॥ "गिरियको गिरिगुडो बालक्रीडनको गुडः । गिरिपर्यायवचनः समौ कन्दुकगन्दुकौ ॥ ४३३ ॥ निश्चुङ्कतं दन्तशानं पिष्टान्तो धूलिगुच्छकः । कल्पद्रौ केशवकृते फलिते नामलुम्बकैः ॥ ४३४ ॥ ताीयो नरकाण्डोऽयं भूस्कन्धे सिद्धिमागतः॥४३५॥
इति नरादिप्रकाण्डः । जमदग्निभरद्वाजविश्वामित्रात्रिगौतमाः। वसिष्ठकश्यपागस्त्या ऋषयो गोत्रकारकाः ॥१॥ गोत्राणां तु सहस्राणि प्रयुतान्यदानि च । ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥२॥
1 तरुनिका २ द्वीजनं वीजनीत्यपि ३ धवित्रं ? ४ गिरीयको ५ तो'