________________
१०० केशवकृतः कल्पद्रुकोशः तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः । उशना मण्डलमिदं प्राह द्वादशराजकम् ॥६६॥ विजिगीषुररिर्मित्रं पार्णिग्राहश्च मध्यमः । उदासी'नात्पुलोमेन्द्रौ षटकं मण्डलमूचतुः ॥१०॥ चत्वारः पार्थिवा मौलास्तिर्यक् पश्चात्पुरः स्थिताः । मूलप्रकृतयः शत्रुमित्रे सहजकृत्रिमे ॥१०१॥ सहजं स्वकुलोत्पन्न कृत्रिमं कार्ययोगतः । मयास्योपकृतं पूर्वमयं चोपकरिष्यति ॥१०२॥ इति यः क्रियते सन्धिः प्रतीकारः पुमानयम् । द्विपाद्यो द्विगुणो दण्डो भागधेयोऽस्त्रियां वलिः॥१०३॥ कारः करो नाथोदानं बन्धनं शुल्कमस्त्रियाम् । घट्टादिदेये द्रव्ये स्यादथापि द्विविधं भयम् ॥१०४॥ अदृष्टं तोयवह्नयादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं स्व'चक्रप्रभवं भयम् ॥१०५॥ सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकार एष पञ्चाङ्गको नयः ॥१०६॥ कृषिर्वणिकपथो दुर्ग सेतुः कुञ्जरबन्धनम् । "खन्याकरबलादानं शून्यानां च निवेशनम् ॥१०७॥
३ प्रायं
४ पक्ष
र विनिपात
६ एवंB
, नावुलो २ यत् ७ खन्याकश्च खलानां चB